Declension table of varṣiṣṭha

Deva

MasculineSingularDualPlural
Nominativevarṣiṣṭhaḥ varṣiṣṭhau varṣiṣṭhāḥ
Vocativevarṣiṣṭha varṣiṣṭhau varṣiṣṭhāḥ
Accusativevarṣiṣṭham varṣiṣṭhau varṣiṣṭhān
Instrumentalvarṣiṣṭhena varṣiṣṭhābhyām varṣiṣṭhaiḥ varṣiṣṭhebhiḥ
Dativevarṣiṣṭhāya varṣiṣṭhābhyām varṣiṣṭhebhyaḥ
Ablativevarṣiṣṭhāt varṣiṣṭhābhyām varṣiṣṭhebhyaḥ
Genitivevarṣiṣṭhasya varṣiṣṭhayoḥ varṣiṣṭhānām
Locativevarṣiṣṭhe varṣiṣṭhayoḥ varṣiṣṭheṣu

Compound varṣiṣṭha -

Adverb -varṣiṣṭham -varṣiṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria