Declension table of ?varṣeśa

Deva

MasculineSingularDualPlural
Nominativevarṣeśaḥ varṣeśau varṣeśāḥ
Vocativevarṣeśa varṣeśau varṣeśāḥ
Accusativevarṣeśam varṣeśau varṣeśān
Instrumentalvarṣeśena varṣeśābhyām varṣeśaiḥ varṣeśebhiḥ
Dativevarṣeśāya varṣeśābhyām varṣeśebhyaḥ
Ablativevarṣeśāt varṣeśābhyām varṣeśebhyaḥ
Genitivevarṣeśasya varṣeśayoḥ varṣeśānām
Locativevarṣeśe varṣeśayoḥ varṣeśeṣu

Compound varṣeśa -

Adverb -varṣeśam -varṣeśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria