Declension table of ?varṣaśatin

Deva

MasculineSingularDualPlural
Nominativevarṣaśatī varṣaśatinau varṣaśatinaḥ
Vocativevarṣaśatin varṣaśatinau varṣaśatinaḥ
Accusativevarṣaśatinam varṣaśatinau varṣaśatinaḥ
Instrumentalvarṣaśatinā varṣaśatibhyām varṣaśatibhiḥ
Dativevarṣaśatine varṣaśatibhyām varṣaśatibhyaḥ
Ablativevarṣaśatinaḥ varṣaśatibhyām varṣaśatibhyaḥ
Genitivevarṣaśatinaḥ varṣaśatinoḥ varṣaśatinām
Locativevarṣaśatini varṣaśatinoḥ varṣaśatiṣu

Compound varṣaśati -

Adverb -varṣaśati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria