Declension table of ?varṣaśatādhikā

Deva

FeminineSingularDualPlural
Nominativevarṣaśatādhikā varṣaśatādhike varṣaśatādhikāḥ
Vocativevarṣaśatādhike varṣaśatādhike varṣaśatādhikāḥ
Accusativevarṣaśatādhikām varṣaśatādhike varṣaśatādhikāḥ
Instrumentalvarṣaśatādhikayā varṣaśatādhikābhyām varṣaśatādhikābhiḥ
Dativevarṣaśatādhikāyai varṣaśatādhikābhyām varṣaśatādhikābhyaḥ
Ablativevarṣaśatādhikāyāḥ varṣaśatādhikābhyām varṣaśatādhikābhyaḥ
Genitivevarṣaśatādhikāyāḥ varṣaśatādhikayoḥ varṣaśatādhikānām
Locativevarṣaśatādhikāyām varṣaśatādhikayoḥ varṣaśatādhikāsu

Adverb -varṣaśatādhikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria