Declension table of ?varṣayantī

Deva

FeminineSingularDualPlural
Nominativevarṣayantī varṣayantyau varṣayantyaḥ
Vocativevarṣayanti varṣayantyau varṣayantyaḥ
Accusativevarṣayantīm varṣayantyau varṣayantīḥ
Instrumentalvarṣayantyā varṣayantībhyām varṣayantībhiḥ
Dativevarṣayantyai varṣayantībhyām varṣayantībhyaḥ
Ablativevarṣayantyāḥ varṣayantībhyām varṣayantībhyaḥ
Genitivevarṣayantyāḥ varṣayantyoḥ varṣayantīnām
Locativevarṣayantyām varṣayantyoḥ varṣayantīṣu

Compound varṣayanti - varṣayantī -

Adverb -varṣayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria