Declension table of ?varṣavasana

Deva

NeuterSingularDualPlural
Nominativevarṣavasanam varṣavasane varṣavasanāni
Vocativevarṣavasana varṣavasane varṣavasanāni
Accusativevarṣavasanam varṣavasane varṣavasanāni
Instrumentalvarṣavasanena varṣavasanābhyām varṣavasanaiḥ
Dativevarṣavasanāya varṣavasanābhyām varṣavasanebhyaḥ
Ablativevarṣavasanāt varṣavasanābhyām varṣavasanebhyaḥ
Genitivevarṣavasanasya varṣavasanayoḥ varṣavasanānām
Locativevarṣavasane varṣavasanayoḥ varṣavasaneṣu

Compound varṣavasana -

Adverb -varṣavasanam -varṣavasanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria