Declension table of ?varṣavardhanā

Deva

FeminineSingularDualPlural
Nominativevarṣavardhanā varṣavardhane varṣavardhanāḥ
Vocativevarṣavardhane varṣavardhane varṣavardhanāḥ
Accusativevarṣavardhanām varṣavardhane varṣavardhanāḥ
Instrumentalvarṣavardhanayā varṣavardhanābhyām varṣavardhanābhiḥ
Dativevarṣavardhanāyai varṣavardhanābhyām varṣavardhanābhyaḥ
Ablativevarṣavardhanāyāḥ varṣavardhanābhyām varṣavardhanābhyaḥ
Genitivevarṣavardhanāyāḥ varṣavardhanayoḥ varṣavardhanānām
Locativevarṣavardhanāyām varṣavardhanayoḥ varṣavardhanāsu

Adverb -varṣavardhanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria