Declension table of ?varṣavardhana

Deva

NeuterSingularDualPlural
Nominativevarṣavardhanam varṣavardhane varṣavardhanāni
Vocativevarṣavardhana varṣavardhane varṣavardhanāni
Accusativevarṣavardhanam varṣavardhane varṣavardhanāni
Instrumentalvarṣavardhanena varṣavardhanābhyām varṣavardhanaiḥ
Dativevarṣavardhanāya varṣavardhanābhyām varṣavardhanebhyaḥ
Ablativevarṣavardhanāt varṣavardhanābhyām varṣavardhanebhyaḥ
Genitivevarṣavardhanasya varṣavardhanayoḥ varṣavardhanānām
Locativevarṣavardhane varṣavardhanayoḥ varṣavardhaneṣu

Compound varṣavardhana -

Adverb -varṣavardhanam -varṣavardhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria