Declension table of ?varṣavardhana

Deva

MasculineSingularDualPlural
Nominativevarṣavardhanaḥ varṣavardhanau varṣavardhanāḥ
Vocativevarṣavardhana varṣavardhanau varṣavardhanāḥ
Accusativevarṣavardhanam varṣavardhanau varṣavardhanān
Instrumentalvarṣavardhanena varṣavardhanābhyām varṣavardhanaiḥ varṣavardhanebhiḥ
Dativevarṣavardhanāya varṣavardhanābhyām varṣavardhanebhyaḥ
Ablativevarṣavardhanāt varṣavardhanābhyām varṣavardhanebhyaḥ
Genitivevarṣavardhanasya varṣavardhanayoḥ varṣavardhanānām
Locativevarṣavardhane varṣavardhanayoḥ varṣavardhaneṣu

Compound varṣavardhana -

Adverb -varṣavardhanam -varṣavardhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria