Declension table of ?varṣavardhāpanavidhāna

Deva

NeuterSingularDualPlural
Nominativevarṣavardhāpanavidhānam varṣavardhāpanavidhāne varṣavardhāpanavidhānāni
Vocativevarṣavardhāpanavidhāna varṣavardhāpanavidhāne varṣavardhāpanavidhānāni
Accusativevarṣavardhāpanavidhānam varṣavardhāpanavidhāne varṣavardhāpanavidhānāni
Instrumentalvarṣavardhāpanavidhānena varṣavardhāpanavidhānābhyām varṣavardhāpanavidhānaiḥ
Dativevarṣavardhāpanavidhānāya varṣavardhāpanavidhānābhyām varṣavardhāpanavidhānebhyaḥ
Ablativevarṣavardhāpanavidhānāt varṣavardhāpanavidhānābhyām varṣavardhāpanavidhānebhyaḥ
Genitivevarṣavardhāpanavidhānasya varṣavardhāpanavidhānayoḥ varṣavardhāpanavidhānānām
Locativevarṣavardhāpanavidhāne varṣavardhāpanavidhānayoḥ varṣavardhāpanavidhāneṣu

Compound varṣavardhāpanavidhāna -

Adverb -varṣavardhāpanavidhānam -varṣavardhāpanavidhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria