Declension table of varṣavara

Deva

MasculineSingularDualPlural
Nominativevarṣavaraḥ varṣavarau varṣavarāḥ
Vocativevarṣavara varṣavarau varṣavarāḥ
Accusativevarṣavaram varṣavarau varṣavarān
Instrumentalvarṣavareṇa varṣavarābhyām varṣavaraiḥ varṣavarebhiḥ
Dativevarṣavarāya varṣavarābhyām varṣavarebhyaḥ
Ablativevarṣavarāt varṣavarābhyām varṣavarebhyaḥ
Genitivevarṣavarasya varṣavarayoḥ varṣavarāṇām
Locativevarṣavare varṣavarayoḥ varṣavareṣu

Compound varṣavara -

Adverb -varṣavaram -varṣavarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria