Declension table of ?varṣavṛddhiprayoga

Deva

MasculineSingularDualPlural
Nominativevarṣavṛddhiprayogaḥ varṣavṛddhiprayogau varṣavṛddhiprayogāḥ
Vocativevarṣavṛddhiprayoga varṣavṛddhiprayogau varṣavṛddhiprayogāḥ
Accusativevarṣavṛddhiprayogam varṣavṛddhiprayogau varṣavṛddhiprayogān
Instrumentalvarṣavṛddhiprayogeṇa varṣavṛddhiprayogābhyām varṣavṛddhiprayogaiḥ varṣavṛddhiprayogebhiḥ
Dativevarṣavṛddhiprayogāya varṣavṛddhiprayogābhyām varṣavṛddhiprayogebhyaḥ
Ablativevarṣavṛddhiprayogāt varṣavṛddhiprayogābhyām varṣavṛddhiprayogebhyaḥ
Genitivevarṣavṛddhiprayogasya varṣavṛddhiprayogayoḥ varṣavṛddhiprayogāṇām
Locativevarṣavṛddhiprayoge varṣavṛddhiprayogayoḥ varṣavṛddhiprayogeṣu

Compound varṣavṛddhiprayoga -

Adverb -varṣavṛddhiprayogam -varṣavṛddhiprayogāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria