Declension table of varṣavṛddhi

Deva

FeminineSingularDualPlural
Nominativevarṣavṛddhiḥ varṣavṛddhī varṣavṛddhayaḥ
Vocativevarṣavṛddhe varṣavṛddhī varṣavṛddhayaḥ
Accusativevarṣavṛddhim varṣavṛddhī varṣavṛddhīḥ
Instrumentalvarṣavṛddhyā varṣavṛddhibhyām varṣavṛddhibhiḥ
Dativevarṣavṛddhyai varṣavṛddhaye varṣavṛddhibhyām varṣavṛddhibhyaḥ
Ablativevarṣavṛddhyāḥ varṣavṛddheḥ varṣavṛddhibhyām varṣavṛddhibhyaḥ
Genitivevarṣavṛddhyāḥ varṣavṛddheḥ varṣavṛddhyoḥ varṣavṛddhīnām
Locativevarṣavṛddhyām varṣavṛddhau varṣavṛddhyoḥ varṣavṛddhiṣu

Compound varṣavṛddhi -

Adverb -varṣavṛddhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria