Declension table of ?varṣavṛddha

Deva

MasculineSingularDualPlural
Nominativevarṣavṛddhaḥ varṣavṛddhau varṣavṛddhāḥ
Vocativevarṣavṛddha varṣavṛddhau varṣavṛddhāḥ
Accusativevarṣavṛddham varṣavṛddhau varṣavṛddhān
Instrumentalvarṣavṛddhena varṣavṛddhābhyām varṣavṛddhaiḥ varṣavṛddhebhiḥ
Dativevarṣavṛddhāya varṣavṛddhābhyām varṣavṛddhebhyaḥ
Ablativevarṣavṛddhāt varṣavṛddhābhyām varṣavṛddhebhyaḥ
Genitivevarṣavṛddhasya varṣavṛddhayoḥ varṣavṛddhānām
Locativevarṣavṛddhe varṣavṛddhayoḥ varṣavṛddheṣu

Compound varṣavṛddha -

Adverb -varṣavṛddham -varṣavṛddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria