Declension table of ?varṣatrāṇa

Deva

NeuterSingularDualPlural
Nominativevarṣatrāṇam varṣatrāṇe varṣatrāṇāni
Vocativevarṣatrāṇa varṣatrāṇe varṣatrāṇāni
Accusativevarṣatrāṇam varṣatrāṇe varṣatrāṇāni
Instrumentalvarṣatrāṇena varṣatrāṇābhyām varṣatrāṇaiḥ
Dativevarṣatrāṇāya varṣatrāṇābhyām varṣatrāṇebhyaḥ
Ablativevarṣatrāṇāt varṣatrāṇābhyām varṣatrāṇebhyaḥ
Genitivevarṣatrāṇasya varṣatrāṇayoḥ varṣatrāṇānām
Locativevarṣatrāṇe varṣatrāṇayoḥ varṣatrāṇeṣu

Compound varṣatrāṇa -

Adverb -varṣatrāṇam -varṣatrāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria