Declension table of ?varṣasahasrika

Deva

MasculineSingularDualPlural
Nominativevarṣasahasrikaḥ varṣasahasrikau varṣasahasrikāḥ
Vocativevarṣasahasrika varṣasahasrikau varṣasahasrikāḥ
Accusativevarṣasahasrikam varṣasahasrikau varṣasahasrikān
Instrumentalvarṣasahasrikeṇa varṣasahasrikābhyām varṣasahasrikaiḥ varṣasahasrikebhiḥ
Dativevarṣasahasrikāya varṣasahasrikābhyām varṣasahasrikebhyaḥ
Ablativevarṣasahasrikāt varṣasahasrikābhyām varṣasahasrikebhyaḥ
Genitivevarṣasahasrikasya varṣasahasrikayoḥ varṣasahasrikāṇām
Locativevarṣasahasrike varṣasahasrikayoḥ varṣasahasrikeṣu

Compound varṣasahasrika -

Adverb -varṣasahasrikam -varṣasahasrikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria