Declension table of ?varṣasahasriṇī

Deva

FeminineSingularDualPlural
Nominativevarṣasahasriṇī varṣasahasriṇyau varṣasahasriṇyaḥ
Vocativevarṣasahasriṇi varṣasahasriṇyau varṣasahasriṇyaḥ
Accusativevarṣasahasriṇīm varṣasahasriṇyau varṣasahasriṇīḥ
Instrumentalvarṣasahasriṇyā varṣasahasriṇībhyām varṣasahasriṇībhiḥ
Dativevarṣasahasriṇyai varṣasahasriṇībhyām varṣasahasriṇībhyaḥ
Ablativevarṣasahasriṇyāḥ varṣasahasriṇībhyām varṣasahasriṇībhyaḥ
Genitivevarṣasahasriṇyāḥ varṣasahasriṇyoḥ varṣasahasriṇīnām
Locativevarṣasahasriṇyām varṣasahasriṇyoḥ varṣasahasriṇīṣu

Compound varṣasahasriṇi - varṣasahasriṇī -

Adverb -varṣasahasriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria