Declension table of ?varṣapuruṣa

Deva

MasculineSingularDualPlural
Nominativevarṣapuruṣaḥ varṣapuruṣau varṣapuruṣāḥ
Vocativevarṣapuruṣa varṣapuruṣau varṣapuruṣāḥ
Accusativevarṣapuruṣam varṣapuruṣau varṣapuruṣān
Instrumentalvarṣapuruṣeṇa varṣapuruṣābhyām varṣapuruṣaiḥ varṣapuruṣebhiḥ
Dativevarṣapuruṣāya varṣapuruṣābhyām varṣapuruṣebhyaḥ
Ablativevarṣapuruṣāt varṣapuruṣābhyām varṣapuruṣebhyaḥ
Genitivevarṣapuruṣasya varṣapuruṣayoḥ varṣapuruṣāṇām
Locativevarṣapuruṣe varṣapuruṣayoḥ varṣapuruṣeṣu

Compound varṣapuruṣa -

Adverb -varṣapuruṣam -varṣapuruṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria