Declension table of ?varṣapuṣpā

Deva

FeminineSingularDualPlural
Nominativevarṣapuṣpā varṣapuṣpe varṣapuṣpāḥ
Vocativevarṣapuṣpe varṣapuṣpe varṣapuṣpāḥ
Accusativevarṣapuṣpām varṣapuṣpe varṣapuṣpāḥ
Instrumentalvarṣapuṣpayā varṣapuṣpābhyām varṣapuṣpābhiḥ
Dativevarṣapuṣpāyai varṣapuṣpābhyām varṣapuṣpābhyaḥ
Ablativevarṣapuṣpāyāḥ varṣapuṣpābhyām varṣapuṣpābhyaḥ
Genitivevarṣapuṣpāyāḥ varṣapuṣpayoḥ varṣapuṣpāṇām
Locativevarṣapuṣpāyām varṣapuṣpayoḥ varṣapuṣpāsu

Adverb -varṣapuṣpam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria