Declension table of ?varṣapuṣpa

Deva

MasculineSingularDualPlural
Nominativevarṣapuṣpaḥ varṣapuṣpau varṣapuṣpāḥ
Vocativevarṣapuṣpa varṣapuṣpau varṣapuṣpāḥ
Accusativevarṣapuṣpam varṣapuṣpau varṣapuṣpān
Instrumentalvarṣapuṣpeṇa varṣapuṣpābhyām varṣapuṣpaiḥ varṣapuṣpebhiḥ
Dativevarṣapuṣpāya varṣapuṣpābhyām varṣapuṣpebhyaḥ
Ablativevarṣapuṣpāt varṣapuṣpābhyām varṣapuṣpebhyaḥ
Genitivevarṣapuṣpasya varṣapuṣpayoḥ varṣapuṣpāṇām
Locativevarṣapuṣpe varṣapuṣpayoḥ varṣapuṣpeṣu

Compound varṣapuṣpa -

Adverb -varṣapuṣpam -varṣapuṣpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria