Declension table of ?varṣapraveśa

Deva

MasculineSingularDualPlural
Nominativevarṣapraveśaḥ varṣapraveśau varṣapraveśāḥ
Vocativevarṣapraveśa varṣapraveśau varṣapraveśāḥ
Accusativevarṣapraveśam varṣapraveśau varṣapraveśān
Instrumentalvarṣapraveśena varṣapraveśābhyām varṣapraveśaiḥ varṣapraveśebhiḥ
Dativevarṣapraveśāya varṣapraveśābhyām varṣapraveśebhyaḥ
Ablativevarṣapraveśāt varṣapraveśābhyām varṣapraveśebhyaḥ
Genitivevarṣapraveśasya varṣapraveśayoḥ varṣapraveśānām
Locativevarṣapraveśe varṣapraveśayoḥ varṣapraveśeṣu

Compound varṣapraveśa -

Adverb -varṣapraveśam -varṣapraveśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria