Declension table of ?varṣaprāvanā

Deva

FeminineSingularDualPlural
Nominativevarṣaprāvanā varṣaprāvane varṣaprāvanāḥ
Vocativevarṣaprāvane varṣaprāvane varṣaprāvanāḥ
Accusativevarṣaprāvanām varṣaprāvane varṣaprāvanāḥ
Instrumentalvarṣaprāvanayā varṣaprāvanābhyām varṣaprāvanābhiḥ
Dativevarṣaprāvanāyai varṣaprāvanābhyām varṣaprāvanābhyaḥ
Ablativevarṣaprāvanāyāḥ varṣaprāvanābhyām varṣaprāvanābhyaḥ
Genitivevarṣaprāvanāyāḥ varṣaprāvanayoḥ varṣaprāvanānām
Locativevarṣaprāvanāyām varṣaprāvanayoḥ varṣaprāvanāsu

Adverb -varṣaprāvanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria