Declension table of ?varṣaprāvan

Deva

NeuterSingularDualPlural
Nominativevarṣaprāva varṣaprāvṇī varṣaprāvaṇī varṣaprāvāṇi
Vocativevarṣaprāvan varṣaprāva varṣaprāvṇī varṣaprāvaṇī varṣaprāvāṇi
Accusativevarṣaprāva varṣaprāvṇī varṣaprāvaṇī varṣaprāvāṇi
Instrumentalvarṣaprāvṇā varṣaprāvabhyām varṣaprāvabhiḥ
Dativevarṣaprāvṇe varṣaprāvabhyām varṣaprāvabhyaḥ
Ablativevarṣaprāvṇaḥ varṣaprāvabhyām varṣaprāvabhyaḥ
Genitivevarṣaprāvṇaḥ varṣaprāvṇoḥ varṣaprāvṇām
Locativevarṣaprāvṇi varṣaprāvaṇi varṣaprāvṇoḥ varṣaprāvasu

Compound varṣaprāva -

Adverb -varṣaprāva -varṣaprāvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria