Declension table of ?varṣaphalapaddhati

Deva

FeminineSingularDualPlural
Nominativevarṣaphalapaddhatiḥ varṣaphalapaddhatī varṣaphalapaddhatayaḥ
Vocativevarṣaphalapaddhate varṣaphalapaddhatī varṣaphalapaddhatayaḥ
Accusativevarṣaphalapaddhatim varṣaphalapaddhatī varṣaphalapaddhatīḥ
Instrumentalvarṣaphalapaddhatyā varṣaphalapaddhatibhyām varṣaphalapaddhatibhiḥ
Dativevarṣaphalapaddhatyai varṣaphalapaddhataye varṣaphalapaddhatibhyām varṣaphalapaddhatibhyaḥ
Ablativevarṣaphalapaddhatyāḥ varṣaphalapaddhateḥ varṣaphalapaddhatibhyām varṣaphalapaddhatibhyaḥ
Genitivevarṣaphalapaddhatyāḥ varṣaphalapaddhateḥ varṣaphalapaddhatyoḥ varṣaphalapaddhatīnām
Locativevarṣaphalapaddhatyām varṣaphalapaddhatau varṣaphalapaddhatyoḥ varṣaphalapaddhatiṣu

Compound varṣaphalapaddhati -

Adverb -varṣaphalapaddhati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria