Declension table of varṣaphala

Deva

NeuterSingularDualPlural
Nominativevarṣaphalam varṣaphale varṣaphalāni
Vocativevarṣaphala varṣaphale varṣaphalāni
Accusativevarṣaphalam varṣaphale varṣaphalāni
Instrumentalvarṣaphalena varṣaphalābhyām varṣaphalaiḥ
Dativevarṣaphalāya varṣaphalābhyām varṣaphalebhyaḥ
Ablativevarṣaphalāt varṣaphalābhyām varṣaphalebhyaḥ
Genitivevarṣaphalasya varṣaphalayoḥ varṣaphalānām
Locativevarṣaphale varṣaphalayoḥ varṣaphaleṣu

Compound varṣaphala -

Adverb -varṣaphalam -varṣaphalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria