Declension table of ?varṣaparvata

Deva

MasculineSingularDualPlural
Nominativevarṣaparvataḥ varṣaparvatau varṣaparvatāḥ
Vocativevarṣaparvata varṣaparvatau varṣaparvatāḥ
Accusativevarṣaparvatam varṣaparvatau varṣaparvatān
Instrumentalvarṣaparvatena varṣaparvatābhyām varṣaparvataiḥ varṣaparvatebhiḥ
Dativevarṣaparvatāya varṣaparvatābhyām varṣaparvatebhyaḥ
Ablativevarṣaparvatāt varṣaparvatābhyām varṣaparvatebhyaḥ
Genitivevarṣaparvatasya varṣaparvatayoḥ varṣaparvatānām
Locativevarṣaparvate varṣaparvatayoḥ varṣaparvateṣu

Compound varṣaparvata -

Adverb -varṣaparvatam -varṣaparvatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria