Declension table of ?varṣapāta

Deva

MasculineSingularDualPlural
Nominativevarṣapātaḥ varṣapātau varṣapātāḥ
Vocativevarṣapāta varṣapātau varṣapātāḥ
Accusativevarṣapātam varṣapātau varṣapātān
Instrumentalvarṣapātena varṣapātābhyām varṣapātaiḥ varṣapātebhiḥ
Dativevarṣapātāya varṣapātābhyām varṣapātebhyaḥ
Ablativevarṣapātāt varṣapātābhyām varṣapātebhyaḥ
Genitivevarṣapātasya varṣapātayoḥ varṣapātānām
Locativevarṣapāte varṣapātayoḥ varṣapāteṣu

Compound varṣapāta -

Adverb -varṣapātam -varṣapātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria