Declension table of ?varṣamañjarī

Deva

FeminineSingularDualPlural
Nominativevarṣamañjarī varṣamañjaryau varṣamañjaryaḥ
Vocativevarṣamañjari varṣamañjaryau varṣamañjaryaḥ
Accusativevarṣamañjarīm varṣamañjaryau varṣamañjarīḥ
Instrumentalvarṣamañjaryā varṣamañjarībhyām varṣamañjarībhiḥ
Dativevarṣamañjaryai varṣamañjarībhyām varṣamañjarībhyaḥ
Ablativevarṣamañjaryāḥ varṣamañjarībhyām varṣamañjarībhyaḥ
Genitivevarṣamañjaryāḥ varṣamañjaryoḥ varṣamañjarīṇām
Locativevarṣamañjaryām varṣamañjaryoḥ varṣamañjarīṣu

Compound varṣamañjari - varṣamañjarī -

Adverb -varṣamañjari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria