Declension table of ?varṣamaryādāgiri

Deva

MasculineSingularDualPlural
Nominativevarṣamaryādāgiriḥ varṣamaryādāgirī varṣamaryādāgirayaḥ
Vocativevarṣamaryādāgire varṣamaryādāgirī varṣamaryādāgirayaḥ
Accusativevarṣamaryādāgirim varṣamaryādāgirī varṣamaryādāgirīn
Instrumentalvarṣamaryādāgiriṇā varṣamaryādāgiribhyām varṣamaryādāgiribhiḥ
Dativevarṣamaryādāgiraye varṣamaryādāgiribhyām varṣamaryādāgiribhyaḥ
Ablativevarṣamaryādāgireḥ varṣamaryādāgiribhyām varṣamaryādāgiribhyaḥ
Genitivevarṣamaryādāgireḥ varṣamaryādāgiryoḥ varṣamaryādāgirīṇām
Locativevarṣamaryādāgirau varṣamaryādāgiryoḥ varṣamaryādāgiriṣu

Compound varṣamaryādāgiri -

Adverb -varṣamaryādāgiri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria