Declension table of ?varṣamahodaya

Deva

MasculineSingularDualPlural
Nominativevarṣamahodayaḥ varṣamahodayau varṣamahodayāḥ
Vocativevarṣamahodaya varṣamahodayau varṣamahodayāḥ
Accusativevarṣamahodayam varṣamahodayau varṣamahodayān
Instrumentalvarṣamahodayena varṣamahodayābhyām varṣamahodayaiḥ varṣamahodayebhiḥ
Dativevarṣamahodayāya varṣamahodayābhyām varṣamahodayebhyaḥ
Ablativevarṣamahodayāt varṣamahodayābhyām varṣamahodayebhyaḥ
Genitivevarṣamahodayasya varṣamahodayayoḥ varṣamahodayānām
Locativevarṣamahodaye varṣamahodayayoḥ varṣamahodayeṣu

Compound varṣamahodaya -

Adverb -varṣamahodayam -varṣamahodayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria