Declension table of ?varṣaketu

Deva

MasculineSingularDualPlural
Nominativevarṣaketuḥ varṣaketū varṣaketavaḥ
Vocativevarṣaketo varṣaketū varṣaketavaḥ
Accusativevarṣaketum varṣaketū varṣaketūn
Instrumentalvarṣaketunā varṣaketubhyām varṣaketubhiḥ
Dativevarṣaketave varṣaketubhyām varṣaketubhyaḥ
Ablativevarṣaketoḥ varṣaketubhyām varṣaketubhyaḥ
Genitivevarṣaketoḥ varṣaketvoḥ varṣaketūnām
Locativevarṣaketau varṣaketvoḥ varṣaketuṣu

Compound varṣaketu -

Adverb -varṣaketu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria