Declension table of ?varṣakarman

Deva

NeuterSingularDualPlural
Nominativevarṣakarma varṣakarmaṇī varṣakarmāṇi
Vocativevarṣakarman varṣakarma varṣakarmaṇī varṣakarmāṇi
Accusativevarṣakarma varṣakarmaṇī varṣakarmāṇi
Instrumentalvarṣakarmaṇā varṣakarmabhyām varṣakarmabhiḥ
Dativevarṣakarmaṇe varṣakarmabhyām varṣakarmabhyaḥ
Ablativevarṣakarmaṇaḥ varṣakarmabhyām varṣakarmabhyaḥ
Genitivevarṣakarmaṇaḥ varṣakarmaṇoḥ varṣakarmaṇām
Locativevarṣakarmaṇi varṣakarmaṇoḥ varṣakarmasu

Compound varṣakarma -

Adverb -varṣakarma -varṣakarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria