Declension table of ?varṣakāmeṣṭi

Deva

FeminineSingularDualPlural
Nominativevarṣakāmeṣṭiḥ varṣakāmeṣṭī varṣakāmeṣṭayaḥ
Vocativevarṣakāmeṣṭe varṣakāmeṣṭī varṣakāmeṣṭayaḥ
Accusativevarṣakāmeṣṭim varṣakāmeṣṭī varṣakāmeṣṭīḥ
Instrumentalvarṣakāmeṣṭyā varṣakāmeṣṭibhyām varṣakāmeṣṭibhiḥ
Dativevarṣakāmeṣṭyai varṣakāmeṣṭaye varṣakāmeṣṭibhyām varṣakāmeṣṭibhyaḥ
Ablativevarṣakāmeṣṭyāḥ varṣakāmeṣṭeḥ varṣakāmeṣṭibhyām varṣakāmeṣṭibhyaḥ
Genitivevarṣakāmeṣṭyāḥ varṣakāmeṣṭeḥ varṣakāmeṣṭyoḥ varṣakāmeṣṭīnām
Locativevarṣakāmeṣṭyām varṣakāmeṣṭau varṣakāmeṣṭyoḥ varṣakāmeṣṭiṣu

Compound varṣakāmeṣṭi -

Adverb -varṣakāmeṣṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria