Declension table of ?varṣakāma

Deva

NeuterSingularDualPlural
Nominativevarṣakāmam varṣakāme varṣakāmāṇi
Vocativevarṣakāma varṣakāme varṣakāmāṇi
Accusativevarṣakāmam varṣakāme varṣakāmāṇi
Instrumentalvarṣakāmeṇa varṣakāmābhyām varṣakāmaiḥ
Dativevarṣakāmāya varṣakāmābhyām varṣakāmebhyaḥ
Ablativevarṣakāmāt varṣakāmābhyām varṣakāmebhyaḥ
Genitivevarṣakāmasya varṣakāmayoḥ varṣakāmāṇām
Locativevarṣakāme varṣakāmayoḥ varṣakāmeṣu

Compound varṣakāma -

Adverb -varṣakāmam -varṣakāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria