Declension table of varṣaka

Deva

NeuterSingularDualPlural
Nominativevarṣakam varṣake varṣakāṇi
Vocativevarṣaka varṣake varṣakāṇi
Accusativevarṣakam varṣake varṣakāṇi
Instrumentalvarṣakeṇa varṣakābhyām varṣakaiḥ
Dativevarṣakāya varṣakābhyām varṣakebhyaḥ
Ablativevarṣakāt varṣakābhyām varṣakebhyaḥ
Genitivevarṣakasya varṣakayoḥ varṣakāṇām
Locativevarṣake varṣakayoḥ varṣakeṣu

Compound varṣaka -

Adverb -varṣakam -varṣakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria