Declension table of varṣaka

Deva

MasculineSingularDualPlural
Nominativevarṣakaḥ varṣakau varṣakāḥ
Vocativevarṣaka varṣakau varṣakāḥ
Accusativevarṣakam varṣakau varṣakān
Instrumentalvarṣakeṇa varṣakābhyām varṣakaiḥ varṣakebhiḥ
Dativevarṣakāya varṣakābhyām varṣakebhyaḥ
Ablativevarṣakāt varṣakābhyām varṣakebhyaḥ
Genitivevarṣakasya varṣakayoḥ varṣakāṇām
Locativevarṣake varṣakayoḥ varṣakeṣu

Compound varṣaka -

Adverb -varṣakam -varṣakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria