Declension table of varṣakṛtya

Deva

NeuterSingularDualPlural
Nominativevarṣakṛtyam varṣakṛtye varṣakṛtyāni
Vocativevarṣakṛtya varṣakṛtye varṣakṛtyāni
Accusativevarṣakṛtyam varṣakṛtye varṣakṛtyāni
Instrumentalvarṣakṛtyena varṣakṛtyābhyām varṣakṛtyaiḥ
Dativevarṣakṛtyāya varṣakṛtyābhyām varṣakṛtyebhyaḥ
Ablativevarṣakṛtyāt varṣakṛtyābhyām varṣakṛtyebhyaḥ
Genitivevarṣakṛtyasya varṣakṛtyayoḥ varṣakṛtyānām
Locativevarṣakṛtye varṣakṛtyayoḥ varṣakṛtyeṣu

Compound varṣakṛtya -

Adverb -varṣakṛtyam -varṣakṛtyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria