Declension table of varṣakṛtya

Deva

MasculineSingularDualPlural
Nominativevarṣakṛtyaḥ varṣakṛtyau varṣakṛtyāḥ
Vocativevarṣakṛtya varṣakṛtyau varṣakṛtyāḥ
Accusativevarṣakṛtyam varṣakṛtyau varṣakṛtyān
Instrumentalvarṣakṛtyena varṣakṛtyābhyām varṣakṛtyaiḥ varṣakṛtyebhiḥ
Dativevarṣakṛtyāya varṣakṛtyābhyām varṣakṛtyebhyaḥ
Ablativevarṣakṛtyāt varṣakṛtyābhyām varṣakṛtyebhyaḥ
Genitivevarṣakṛtyasya varṣakṛtyayoḥ varṣakṛtyānām
Locativevarṣakṛtye varṣakṛtyayoḥ varṣakṛtyeṣu

Compound varṣakṛtya -

Adverb -varṣakṛtyam -varṣakṛtyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria