Declension table of ?varṣaika

Deva

NeuterSingularDualPlural
Nominativevarṣaikam varṣaike varṣaikāṇi
Vocativevarṣaika varṣaike varṣaikāṇi
Accusativevarṣaikam varṣaike varṣaikāṇi
Instrumentalvarṣaikeṇa varṣaikābhyām varṣaikaiḥ
Dativevarṣaikāya varṣaikābhyām varṣaikebhyaḥ
Ablativevarṣaikāt varṣaikābhyām varṣaikebhyaḥ
Genitivevarṣaikasya varṣaikayoḥ varṣaikāṇām
Locativevarṣaike varṣaikayoḥ varṣaikeṣu

Compound varṣaika -

Adverb -varṣaikam -varṣaikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria