Declension table of ?varṣadīdhiti

Deva

FeminineSingularDualPlural
Nominativevarṣadīdhitiḥ varṣadīdhitī varṣadīdhitayaḥ
Vocativevarṣadīdhite varṣadīdhitī varṣadīdhitayaḥ
Accusativevarṣadīdhitim varṣadīdhitī varṣadīdhitīḥ
Instrumentalvarṣadīdhityā varṣadīdhitibhyām varṣadīdhitibhiḥ
Dativevarṣadīdhityai varṣadīdhitaye varṣadīdhitibhyām varṣadīdhitibhyaḥ
Ablativevarṣadīdhityāḥ varṣadīdhiteḥ varṣadīdhitibhyām varṣadīdhitibhyaḥ
Genitivevarṣadīdhityāḥ varṣadīdhiteḥ varṣadīdhityoḥ varṣadīdhitīnām
Locativevarṣadīdhityām varṣadīdhitau varṣadīdhityoḥ varṣadīdhitiṣu

Compound varṣadīdhiti -

Adverb -varṣadīdhiti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria