Declension table of ?varṣadharṣa

Deva

MasculineSingularDualPlural
Nominativevarṣadharṣaḥ varṣadharṣau varṣadharṣāḥ
Vocativevarṣadharṣa varṣadharṣau varṣadharṣāḥ
Accusativevarṣadharṣam varṣadharṣau varṣadharṣān
Instrumentalvarṣadharṣeṇa varṣadharṣābhyām varṣadharṣaiḥ varṣadharṣebhiḥ
Dativevarṣadharṣāya varṣadharṣābhyām varṣadharṣebhyaḥ
Ablativevarṣadharṣāt varṣadharṣābhyām varṣadharṣebhyaḥ
Genitivevarṣadharṣasya varṣadharṣayoḥ varṣadharṣāṇām
Locativevarṣadharṣe varṣadharṣayoḥ varṣadharṣeṣu

Compound varṣadharṣa -

Adverb -varṣadharṣam -varṣadharṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria