Declension table of ?varṣadhāra

Deva

MasculineSingularDualPlural
Nominativevarṣadhāraḥ varṣadhārau varṣadhārāḥ
Vocativevarṣadhāra varṣadhārau varṣadhārāḥ
Accusativevarṣadhāram varṣadhārau varṣadhārān
Instrumentalvarṣadhāreṇa varṣadhārābhyām varṣadhāraiḥ varṣadhārebhiḥ
Dativevarṣadhārāya varṣadhārābhyām varṣadhārebhyaḥ
Ablativevarṣadhārāt varṣadhārābhyām varṣadhārebhyaḥ
Genitivevarṣadhārasya varṣadhārayoḥ varṣadhārāṇām
Locativevarṣadhāre varṣadhārayoḥ varṣadhāreṣu

Compound varṣadhāra -

Adverb -varṣadhāram -varṣadhārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria