Declension table of ?varṣadaśāprakaraṇa

Deva

NeuterSingularDualPlural
Nominativevarṣadaśāprakaraṇam varṣadaśāprakaraṇe varṣadaśāprakaraṇāni
Vocativevarṣadaśāprakaraṇa varṣadaśāprakaraṇe varṣadaśāprakaraṇāni
Accusativevarṣadaśāprakaraṇam varṣadaśāprakaraṇe varṣadaśāprakaraṇāni
Instrumentalvarṣadaśāprakaraṇena varṣadaśāprakaraṇābhyām varṣadaśāprakaraṇaiḥ
Dativevarṣadaśāprakaraṇāya varṣadaśāprakaraṇābhyām varṣadaśāprakaraṇebhyaḥ
Ablativevarṣadaśāprakaraṇāt varṣadaśāprakaraṇābhyām varṣadaśāprakaraṇebhyaḥ
Genitivevarṣadaśāprakaraṇasya varṣadaśāprakaraṇayoḥ varṣadaśāprakaraṇānām
Locativevarṣadaśāprakaraṇe varṣadaśāprakaraṇayoḥ varṣadaśāprakaraṇeṣu

Compound varṣadaśāprakaraṇa -

Adverb -varṣadaśāprakaraṇam -varṣadaśāprakaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria