Declension table of ?varṣadaśāphala

Deva

NeuterSingularDualPlural
Nominativevarṣadaśāphalam varṣadaśāphale varṣadaśāphalāni
Vocativevarṣadaśāphala varṣadaśāphale varṣadaśāphalāni
Accusativevarṣadaśāphalam varṣadaśāphale varṣadaśāphalāni
Instrumentalvarṣadaśāphalena varṣadaśāphalābhyām varṣadaśāphalaiḥ
Dativevarṣadaśāphalāya varṣadaśāphalābhyām varṣadaśāphalebhyaḥ
Ablativevarṣadaśāphalāt varṣadaśāphalābhyām varṣadaśāphalebhyaḥ
Genitivevarṣadaśāphalasya varṣadaśāphalayoḥ varṣadaśāphalānām
Locativevarṣadaśāphale varṣadaśāphalayoḥ varṣadaśāphaleṣu

Compound varṣadaśāphala -

Adverb -varṣadaśāphalam -varṣadaśāphalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria