Declension table of ?varṣāśāṭīgopaka

Deva

MasculineSingularDualPlural
Nominativevarṣāśāṭīgopakaḥ varṣāśāṭīgopakau varṣāśāṭīgopakāḥ
Vocativevarṣāśāṭīgopaka varṣāśāṭīgopakau varṣāśāṭīgopakāḥ
Accusativevarṣāśāṭīgopakam varṣāśāṭīgopakau varṣāśāṭīgopakān
Instrumentalvarṣāśāṭīgopakena varṣāśāṭīgopakābhyām varṣāśāṭīgopakaiḥ varṣāśāṭīgopakebhiḥ
Dativevarṣāśāṭīgopakāya varṣāśāṭīgopakābhyām varṣāśāṭīgopakebhyaḥ
Ablativevarṣāśāṭīgopakāt varṣāśāṭīgopakābhyām varṣāśāṭīgopakebhyaḥ
Genitivevarṣāśāṭīgopakasya varṣāśāṭīgopakayoḥ varṣāśāṭīgopakānām
Locativevarṣāśāṭīgopake varṣāśāṭīgopakayoḥ varṣāśāṭīgopakeṣu

Compound varṣāśāṭīgopaka -

Adverb -varṣāśāṭīgopakam -varṣāśāṭīgopakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria