Declension table of ?varṣāyuta

Deva

NeuterSingularDualPlural
Nominativevarṣāyutam varṣāyute varṣāyutāni
Vocativevarṣāyuta varṣāyute varṣāyutāni
Accusativevarṣāyutam varṣāyute varṣāyutāni
Instrumentalvarṣāyutena varṣāyutābhyām varṣāyutaiḥ
Dativevarṣāyutāya varṣāyutābhyām varṣāyutebhyaḥ
Ablativevarṣāyutāt varṣāyutābhyām varṣāyutebhyaḥ
Genitivevarṣāyutasya varṣāyutayoḥ varṣāyutānām
Locativevarṣāyute varṣāyutayoḥ varṣāyuteṣu

Compound varṣāyuta -

Adverb -varṣāyutam -varṣāyutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria