Declension table of ?varṣāvastu

Deva

NeuterSingularDualPlural
Nominativevarṣāvastu varṣāvastunī varṣāvastūni
Vocativevarṣāvastu varṣāvastunī varṣāvastūni
Accusativevarṣāvastu varṣāvastunī varṣāvastūni
Instrumentalvarṣāvastunā varṣāvastubhyām varṣāvastubhiḥ
Dativevarṣāvastune varṣāvastubhyām varṣāvastubhyaḥ
Ablativevarṣāvastunaḥ varṣāvastubhyām varṣāvastubhyaḥ
Genitivevarṣāvastunaḥ varṣāvastunoḥ varṣāvastūnām
Locativevarṣāvastuni varṣāvastunoḥ varṣāvastuṣu

Compound varṣāvastu -

Adverb -varṣāvastu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria