Declension table of ?varṣāvasāna

Deva

MasculineSingularDualPlural
Nominativevarṣāvasānaḥ varṣāvasānau varṣāvasānāḥ
Vocativevarṣāvasāna varṣāvasānau varṣāvasānāḥ
Accusativevarṣāvasānam varṣāvasānau varṣāvasānān
Instrumentalvarṣāvasānena varṣāvasānābhyām varṣāvasānaiḥ varṣāvasānebhiḥ
Dativevarṣāvasānāya varṣāvasānābhyām varṣāvasānebhyaḥ
Ablativevarṣāvasānāt varṣāvasānābhyām varṣāvasānebhyaḥ
Genitivevarṣāvasānasya varṣāvasānayoḥ varṣāvasānānām
Locativevarṣāvasāne varṣāvasānayoḥ varṣāvasāneṣu

Compound varṣāvasāna -

Adverb -varṣāvasānam -varṣāvasānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria