Declension table of ?varṣāvāsa

Deva

MasculineSingularDualPlural
Nominativevarṣāvāsaḥ varṣāvāsau varṣāvāsāḥ
Vocativevarṣāvāsa varṣāvāsau varṣāvāsāḥ
Accusativevarṣāvāsam varṣāvāsau varṣāvāsān
Instrumentalvarṣāvāsena varṣāvāsābhyām varṣāvāsaiḥ varṣāvāsebhiḥ
Dativevarṣāvāsāya varṣāvāsābhyām varṣāvāsebhyaḥ
Ablativevarṣāvāsāt varṣāvāsābhyām varṣāvāsebhyaḥ
Genitivevarṣāvāsasya varṣāvāsayoḥ varṣāvāsānām
Locativevarṣāvāse varṣāvāsayoḥ varṣāvāseṣu

Compound varṣāvāsa -

Adverb -varṣāvāsam -varṣāvāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria