Declension table of ?varṣāmbu

Deva

NeuterSingularDualPlural
Nominativevarṣāmbu varṣāmbuṇī varṣāmbūṇi
Vocativevarṣāmbu varṣāmbuṇī varṣāmbūṇi
Accusativevarṣāmbu varṣāmbuṇī varṣāmbūṇi
Instrumentalvarṣāmbuṇā varṣāmbubhyām varṣāmbubhiḥ
Dativevarṣāmbuṇe varṣāmbubhyām varṣāmbubhyaḥ
Ablativevarṣāmbuṇaḥ varṣāmbubhyām varṣāmbubhyaḥ
Genitivevarṣāmbuṇaḥ varṣāmbuṇoḥ varṣāmbūṇām
Locativevarṣāmbuṇi varṣāmbuṇoḥ varṣāmbuṣu

Compound varṣāmbu -

Adverb -varṣāmbu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria